Check audio here >>

devi! sureśvari! bhagavati! gaṅge tribhuvanatāriṇi taraḷataraṅge |
śaṅkaramauḷivihāriṇi vimale mama matirāstāṃ tava padakamale || 1 ||

bhāgīrathisukhadāyini mātastava jalamahimā nigame khyātaḥ |
nāhaṃ jāne tava mahimānaṃ pāhi kṛpāmayi māmaṅñānam || 2 ||

haripadapādyataraṅgiṇi gaṅge himavidhumuktādhavaḷataraṅge |
dūrīkuru mama duṣkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram || 3 ||

tava jalamamalaṃ yena nipītaṃ paramapadaṃ khalu tena gṛhītam |
mātargaṅge tvayi yo bhaktaḥ kila taṃ draṣṭuṃ na yamaḥ śaktaḥ || 4 ||

patitoddhāriṇi jāhnavi gaṅge khaṇḍita girivaramaṇḍita bhaṅge |
bhīṣmajanani he munivarakanye patitanivāriṇi tribhuvana dhanye || 5 ||

kalpalatāmiva phaladāṃ loke praṇamati yastvāṃ na patati śoke |
pārāvāravihāriṇi gaṅge vimukhayuvati kṛtataralāpāṅge || 6 ||

tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ |
narakanivāriṇi jāhnavi gaṅge kaluṣavināśini mahimottuṅge || 7 ||

punarasadaṅge puṇyataraṅge jaya jaya jāhnavi karuṇāpāṅge |
indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye || 8 ||

rogaṃ śokaṃ tāpaṃ pāpaṃ hara me bhagavati kumatikalāpam |
tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṃsāre || 9 ||

alakānande paramānande kuru karuṇāmayi kātaravandye |
tava taṭanikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ || 10 ||

varamiha nīre kamaṭho mīnaḥ kiṃ vā tīre śaraṭaḥ kṣīṇaḥ |
athavāśvapaco malino dīnastava na hi dūre nṛpatikulīnaḥ || 11 ||

bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye |
gaṅgāstavamimamamalaṃ nityaṃ paṭhati naro yaḥ sa jayati satyam || 12 ||

yeṣāṃ hṛdaye gaṅgā bhaktisteṣāṃ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ || 13 ||

gaṅgāstotramidaṃ bhavasāraṃ vāṃchitaphaladaṃ vimalaṃ sāram |
śaṅkarasevaka śaṅkara racitaṃ paṭhati sukhīḥ tava iti ca samāptaḥ || 14 ||

Check audio here >>

Anant Samsar Samudra Tar Naukayitabhyam
Guru Bhaktidabhyam Vairagya Samrajyada Poojanabhyam
Namo Namah Shri Shri Guru Padukabhyam

Kavitva Varashi Nishakarabhyam
Daurbhagya Davambud Malikabhyam
Durikrita Namra Vipattitabhyam
Namo Namah Shri Shri Guru Padukabhyam

Nata Yayo Shripatitam Samiyuh
Kadachidapyashu Daridravaryaha
Mookascha Vachaspatitahitabhyam
Namo Namah Shri Shri Guru Padukabhyam

Nalik Nikash Padaahritabhyam
Nana Vimohadi Nivarikabhyam
Namajjanabhist Tatipradabhyam
Namo Namah Shri Shri Guru Padukabhyam

Nrupali Mauli Vraja Ratna Kanti
Sarid Viraja Jhasha Kanyakabhyam
Nrupatvadabhyam Natlok Panktihi
Namo Namaha Shri Shri Guru Padukabhyam

Papandhakarark Paramparabhyam
Traap Trayaheendra Khageshwarabhyam
Jadyabdhi Samsoshana Vadawabhyam
Namo Namah Shri Shri Guru Padukabhyam

Shamadi Shatka Pradavaibhavabhyam
Samadi Dana Vrata Dikshitabhyam
Ramadhavangri Sthir Bhaktidabhyam
Namo Namah Shri Shri Guru Padukabhyam

Swarchaparanaam Akhileshtadabhyam
Swaha Sahayaksha Dhurandarabhyam
Swantachchabhava Prada Poojanabhyam
Namo Namah Shri Shri Guru Padukabyam

Kamadisarp Vraj Gaarudabhyam
Viveka Vairagyanidhi Pradabhyam
Bodh Pradabhyam Drut Mokshadabhyam
Namo Namah Shri Shri Guru Padukabhyam
Namo Namah Namo Namah Namo Namah

Check audio here >>

Bhakta janon key sankata, daas jano key sankata,
Kshana mein door Karey - Om Jaya Jagadeesha harey ..

Salutation to Thee, O Lord of the universe,
Thou, who, in an instant, removest the sorrows and problems, of those who love Thee! Salutations unto Thee!

Jo Dhyaavey Phala Paavey Dukha Vinasey Mana kaa
Sukha Sampati Ghara Aavey, Kashta Mitey Tana kaa -
Om Jaya Jagadeesha harey.

Thou rewardest Thy devotees, who singest Thy praise, by removing their mental afflictions. Joy, prosperity and health enter the homes of those who pray to Thee!

Maat Pitaa Tum Merey Sharana Gahoon kiski
Tum Bin Aur na Doojaa Aash karoon Jiski - Om Jaya.

Thou art my Mother and Father, whose refuge I seek,
There is no one else beside Thee, who I could really count on!

Tuma Purana Paramaatmaa Tuma Antaryaami
Par-Brahma Parameshvara Tuma Sabake Swami - Om Jay.

Thou art Complete and Perfect! There is nothing hidden from Thee!
Thou art Perfect, Eternal, Absolute. The Lord of all Creation!

Tuma Karunaa Ke Saagar Tuma Paalana Kartaa
Mai moorakh khal-kaami
Mai Sevaka Tum Swami Kripaa Karo Bharataa - Om Jay.....

Thou art an Ocean of Compassion, Thou art the Protector of all,
I am ignorant, O Lord! I am but your Servant, while Thou art my Master! Do Have Mercy on me!

Tum Ho Ek Agochara Sabkey Praanapati
Kisa Vidhi Miloon Dayaamaya Tuma ko main kumati - Om Jay......

Thou art the One. The Real Essence. The Life of all lives.
How do we unite? I, who am so ignorant, and Thou who art All Merciful?

Deena Bandhu Dukha Harataa Thaakur Tum merey Swaami Rakshaka tum Mere
Apney haath uthaao, apney charan lagaao, Dwaar para main terey, Om Jay......

Thou, art the Succour of the oppressed, and the Remover of pain and sorrow. Thou art my Protecting Force! I beseech Thee to Raise Thy hand, so that I surrender to Thee!

Vishaya Vikaar Mitaao Paap Haro Devaa
Shraddhaa Bhakti Badhaao Santan Ki Sevaa - Om Jay.....

Help me to get rid of my imperfections and vices,
Bless me with increasing faith, and spirit of service to the devout!

Tan Man sab tera, sab kuchh hai tera,
Tera tujhko arpan, kyaa laagey mera. Om Jay......

All that I possess belongs to Thee,
I offer Thee what in reality is Thine, As nothing is truly mine!

 

Check audio here >>

ATHA DYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa-shantaye ||
Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasha-raatmajam vande shukatatam taponidhim ||
Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||
Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||
Yasya smarana-matrena janma-samsara bhandanat |
Vimuchyate namasta-smai vishnave pradha-vishnave || Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||
Ko dharmah sarva-dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam |
Sthuva nnama-sahasrena purushah satatottitah ||
Tameva charcha-yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||
Anadi-nidhanam vishnum sarvaloka mahe-shvaram |
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||
Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||
Esha me sarva-dharmanam dharmo-dhikatamo matah |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||
Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||
Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||
Tasya loka pradhanasya jaganna-thasya bhupate |
Vishnor nama-sahasram me shrunu papa-bhayapaham ||
Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||
Vishno-ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee-sutah ||
Amrutham-shubdavo beejam shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||
Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |
Anekarupam daithyantham namami purushottamam ||
Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso
bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree
mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana
srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah, shankha-
bhru-nnadakee chakreeti keelakam, sharnga-dhanva gadadhara itiastram
rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham,
Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree
vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-
nama jape viniyogah.

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah |
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||
Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh !
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!
Om namo bhagavate vasudevaya
Shantha-karam bhujaga-shayanam padma-naabham suresham |
Vishva-khaaram gagana sadrusham megevarnam shubhangam ||
Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||
Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-
thangam !
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||
Namah samasta bhutanam-adi-bhutaya bhubrite
Aneka-ruparupaya vishnave prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam |
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||
Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |
Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.||
Pootatma paramatma cha muktanam parama-gatih |
Avyayah purusha sakshee kshetragno-kshara eva cha.||
Yogo yoga-vidam neta pradhana puru-sheshvarah |
Narasimhavapu shreeman keshavah puru-shottamah.||
Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |
Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||
Swayambhoo shambhu radityah pushka raksho maha-svanah |
Anadi nidhano dhata vidhata dhatu ruttamah ||
Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |
Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah ||
Agrahyah shashvatah krishno lohi-takshah pratrdanah |
Prabhoota strikakubdhama pavitram mangalam param ||
Ishanah pranadah prano jyeshthah shreshthah prajpatih |
Hiranya-garbho bhoo-garbho madhavo madhu-soodanah ||
Ishvaro vikramee dhanve medhavee vikramah kramah |
Anuttamo dura-dharshah krutagnah kruti-ratmavan ||
Suresha sharanam sharma vishva-retah praja-bhavah |
Ahah samvatsaro vyalah pratyaya sarva-darshanah ||
Aja sarve-shvara siddhah siddhi sarvadi rachyutah |
Vrishakapi rame-yatma sarva-yoga vinih-srutah ||
Vasu rvasumana satyah samatma sammita samah |

Amoghah pundaree-kaksho vrusha-karama vrusha-krutih ||
Rudro bahushira babhruh vishva-yoni shuchi-shravah |
Amrita shashvatah stanuh vararoho maha-tapah ||
Sarvaga sarva-vidbhanuh vishva-kseno janardanah |
Vedo veda-vidha-vyango vedango veda-vit-kavih ||
Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |
Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah ||
Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |
Anagho vijayo jeta vishva-yonih punar-vasuh ||
Upendro vamanah pramshuh amogha shuchi roorjitah |
Ateendra sangrahah sargo dhrutatma niyamo yamah ||
Vedyo vaidya sada yogee veeraha madhavo madhuh |
Ateendriyo maha-mayo mahotsaho maha-balah ||
Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |
Anirdeshyavapu-shreeman ameyatma maha dridhrut ||
Mahe-shvaso mahee-bharta shreeniva satamgatih |
Aniruddha sura-nando govindo govidam patih ||
Mareechi rdamano hamsah suparno bhuja-gottamah |
Hiranya-nabhah sutapah padma-nabhah praja-patih ||
Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |
Ajo durma-rshana shastha vishru-tatma sura-riha ||
Guru rguru-tamo dhama satya satya para-kramah |
Nimisho-nimiisha srugvee vacha-spati ruda-radheeh ||
Agranee-rgramanee shreeman nyayo neta samee-ranah |
Sahasra-moordha vishvatma saha-srakshah saha-srapat ||
Avartano nivru-ttatma sam-vruta sampra-mardanah |
Aha-ssama-vartako vahnih anilo dharanee-dharah ||
Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh |
Satkarta satkruta-sadhuh jahnur-narayano narah ||
Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih |
Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah ||
Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |
Vardhano vardha-manascha vivikta shruti-sagarah ||
Subhujo durdharo vagmee mahendro-vasudho vasuh |
Naika-roopo bruha-droopah shipi-vishtah praka-shanah ||
Oja-hstejo dyuti-dharah praka-shatma prata-panah |
Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih ||
Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah |
Ausha-dham jagata setuh satya-dharma para-kramah ||
Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |
Kamaha-kama-krutkantah kamah kama-pradah prabhuh ||
Yugadi-krudyu-gavarto naika-mayo maha-shanah |
Adrushyo vyakta-roopaschha sahasra-jidanantajit ||
Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |
Krodhaha krodha-krutkarta vishva-bahurma-heedharah ||
Achyutah-prathithah pranah pranado vasa-vanujah |
Apamnidhi radishta-nam apra-mattah prati-shtitah ||
Skandah sanda-dharo dhuryo varado vayu-vahanah |
Vasudevo bruha-dbhanuh adidevah pura-ndarah ||
Ashoka starana starah shoora-showri rjane-shvarah |
Anu-koola shata-vartah padmee padma-nibhe-kshanah ||
Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut |
Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah ||
Atula-sharabho bheemah sama-yagno havir-harih |
Sarva lakshana lakshanyo lakshmeevan samiti-njayah ||
Veksharo rohito margo hethur-damodara sahah |
Mahee-dharo maha-bhago vegavana-mitashanah ||
Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |
Karanam karanam karta vikarta gahano guhah ||
Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |
Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah ||
Ramo viramo virajo margo neyo nayo-nayah |
Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah ||
Vaikunthah purushah pranah pranadah pranavah pruthuh |
Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah ||
Rutu-sudar-shanah-kalah para-meshthi pari-grahah |
Ugra-samva-tsaro daksho vishramo vishva-dakshinah ||
Vistarah sthavara ssthanuh pramanam beeja-mavyayam |
Artho-nartho maha-kosho maha-bhogo maha-dhanah ||
Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |
Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah ||
Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |
Sarva-darshee nivru-tatma sarva-gno gnana muttamam ||
Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut |
Mano-haro jita-krodho veerba-burvi-daranah ||
Swapanah svavasho vyapee naika-tma naika-karmakrut
Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah
Dharmagubdharmakrutdharmee sadasatksharamaksharam |
Avignata saha-sramshuh vidhata kruta-lakshanah ||
Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah|
Adidevo mahadevo devesho deva-bhrudguruh ||
Uttaro gopatir-gopta gnana-gamyah pura-tanah |
Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah ||
Somapo mrutapa-somah purujit-puru-sattamah |
Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih ||
Jeevo vina-yita sakshee mukundo mita vikramah |
Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah ||
Ajo maharhah svadhavyo jita-mitrah pramo-danah |
Anando nandano nandah satya-dharma trivi-kramah ||
Maharshih kapila-charyah krutagno medi-neepatih |
Tripada-strida-shadh-yakshah maha-shringah krutan-takrut ||
Maha-varaho govindah sushenah kana-kangadee |
Guhyo gabheero gahano gupta-shchakra gadadharah ||
Vedhah-svango jitah-krishno dridha-sankarshano chyutah |
Varuno varuno vrukshah pushka-raksho maha-manah ||
Bhaga-van bhagaha-nandee vana-malee hala-yudhah |
Adityo jyoti-radityah shishnur-gati-sattamah ||
Sudhanva khana-parashuh daruno dravinah pradah |
Divi-spru-ksarva drugvyaso vacha-spati rayonijah ||
Trisama samaga-samah nirvanam bheshajam bhishak |
Sanya-sakrutchha-mashanto nishtha-shantih para-yanam ||
Shubhanga-shanti-dasrushta kumudah kuva-leshayah |
Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah ||
Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |
Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah ||
Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |
Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah ||
Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |
Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah ||
Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah |
Bhooshayo bhooshano bhooti vishoka shoka-nashanah ||
Archishma narchitah kumbho vishu-ddhatma visho-dhanah |
Aniriddho pratirathah pradyumno mita-vikramah ||
Kala-neminiha shourih shoora shoora-jane-shvarah |

Tilo-katma trilo-keshah keshavah keshiha harih ||
Kama-devah kama-palah kamee kantah kruta-gamah |
Anirde-shyavapuh vishnuh veero nantho dhananjayah ||
Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |
Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah ||
Maha-kramo maha-karma maha-teja mahoragah |
Maha-kritu rmahayajva maha-yagno maha-havih ||
Stavya-stava-priya stotram stuta stotaa rana priyah |
Poornah poorayita punyah punya-keerti rana-mayah ||
Mano-java steertha-karo vasu-reta vasu-pradah |
Vasu-prado vasu-devo vasur-vasu-mana havih ||
Sadgati satkruti-satta sadbhooti satpa-rayanah |
Shoora-seno yadu-shreshthah sanni-vasa suya-munah ||
Bhoota-vaso vasu-devah sarva-sunilayo nalah |
Darpaha darpado drupto durdharo thapa-rajitah ||
Vishva-moortir-maha-moortih deepta-moorti ramoortiman |
Aneka-moorti-ravyaktah shata-moorti shata-nanah ||
Eko-naika savah kah kim yatta-tpada manu-ttamam |
Loka-bandhu rlokanatho madhavo bhakta-vatsalah ||
Suvarna varno hemango varanga shchhanda-nangadee |
Veeraha vishama shoonyo khritashee rachala shchalah ||
Amanee manado manyo loka-swamee trilo-kadhrut |
Sumedha medhajo dhanyah satya-medha dhara-dharah ||
Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah |
Pragraho nigraho vyagro naika-shrungo gada-grajah ||
Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |
Chatu-ratma chatur-bhavah chatur-veda-videkapat ||
Sama-varto nivru-ttatma durjayo durati-kramah |
Durlabho durgamo durgo dura-vaso dura-riha ||
Shubhango loka-sarangah sutantu stantu-vardhanah|
Indra-karma maha-karma kruta-karma kruta-gamah ||
Udbhava sundara sundo ratana-nabha sulo-chanah |
Arko vaja-sani shrungi jayantah sarva-vijjay ||
Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah |
Maha-hrado maha-garto maha-bhooto maha-nidhih ||
Kumudah kundarah kundah parjnyah pavano nilah |
Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah ||
Sulabha suvratah siddhah shatruji chhatru-tapanah |
Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah ||
Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |
Amoorti ranagho chintyo bhaya-krudbhaya-nashanah ||
Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan |
Adhruta svadhruta svastyah pragvamsho vamsha vardhanah ||
Bhara-bhrut kathito yogee yogeeshah sarva kamdah |
Ashrama shramanah kshamah suparno vayu-vahanah ||
Dhanur-dharo dhanur-vedo dando damayita damah |
Apara-jita sarva-saho niyanta niyamo yamah ||
Satvavan satvika satyah satya-dharma para-yanah |
Abhi-prayah priyarhorhah priyakrut preeti-vardhanah ||
Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh |
Ravi rvirochana sooryah savita ravi lochanah ||
Anirvinna sada-marshee lokadhi-shthana madbhutah ||
Sanaa tsana-tana-tamah kapilah kapi-ravyayah |
Svastida svasti-krut svasti svastibhuk svasti-dakshinah ||
Aroudrah kundalee chakree vikra-myoorjita shasanah |
Shabdatiga shabda-sahah shishira sharva-reekarah ||
Akroorah peshalo daksho dakshinah kshaminam varah |
Vidvattamo veeta-bhayah punya-shravana keertanah ||
Uttarano dushkrutiha punyo dussvapna nashanah |
Veeraha rakshana santo jeevanah parya-vasthitah ||
Anantha roopo nantha shreeh jitamanyur-bhayapahah |
Chatu-rasro gabhee-ratma vidisho vyadisho dishah ||
Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |
Janano jana janmadih bheemo bheema-para-kramah ||
Adhara nilayo dhata pushpa-hasah praja-garah |
Urdhvaga satpa-thacharah pranadah pranavah panah ||
Pramanam prana nilayah prana-bhrut prana jeevanah |
Tattvam tattva videkatma janma mrutyu jaratigah ||
Bhoorbhuva svasta-rustarah savita prapi-tamahah |
Yagno yagna-patir-yajva yagnango yagna-vahanah ||
Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |
Yajna-ntakrut yagna guhyam anna mannada eva-cha ||
Atma-yoni svayam jaato vaikhana sama-gayanah |
Devakee nandana srashta kshiteeshah papa-nashanah ||
Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |
Rathanga-pani rakshobhyah sarva praha-rana-yudhah ||
Sree sarva-praha-rana-yudha om naman ithi
Vanmalee gadee sharngi shankhee chakree cha nandakee |
Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu ||
Iteedam keerta-neeyasya kesha-vasya maha-tmanah |
Namnam sahasram divya-nam ashe-shena prakeer-titam ||
Ya edam shrunuyat nityam yaschhapi parikeertayet |
Nashubham-prapnuyat-kinchit so mutreha-cha-manavah ||
Vedan-tago bramhana-syat kshatriyo vijayee bavet |
Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat ||
Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|
Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam ||
Bhakt-imanya sadotthaya shuchi-stadgata manasah |
Sahasram vasu-devasya namna metat prakee-rtayet ||
Yashah prapnoti vipulam ynati praadhanya meva-cha |
Achalam shriya mapnothi shreyah prapnotya-nuttamam ||

Na bhayam kvachi dapnoti veeryam tejachha vindati |
Bhava tyarogo dhyu-timan bala-roopa gunan-vitah ||
Rogarto muchyate rogat baddho muchyeta bandhanat |
Bhaya nmuchyeta bheetastu muchye tapanna apadha ||
Durganya-titara tyashu purushah purusho-ttamam |
Stuva nnama-saha-srena nityam bhakti saman-vitah ||
Vasu-deva-shrayo marthyo vasu-deva para-yanah |
Sarva-papa vishu-ddhatma yati bramha sana-tanam ||
Na vasu-deva bhakta-nam ashubham vidyate kvachit |
Janma mrithyu jara vyadhi bhayam naivapa jayate ||
Emam stava madhee-yanah shraddha-bhakti sama-nvitah |
Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih ||
Na krodho na matsaryam na lobho na shubha-matih |
Bhavanti kruta punyanam bhakta-nam puru-shottame ||
Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih |
Vasu-devasya veeryena vidhrutani mahat-manah ||
Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam |
Jaga-dvashe varta-tedam krishnasya sachara-charam ||
Indri-yani mano-buddhih satvam tejo-balam dhrutih |
Vasu-devatma kanyahuh kshetram-kshetragyna eva cha ||
Sarva-gamana macharah prathamam pari-kalpate |
Aachara prabhavo dharmo dharmasya pradhu-rachyutah ||
Rushayah pitaro devah maha-bhootani dhatavah |
Jangama-jangamam chedam jagannaraya-nodbhavam ||
Yogo gynanam tatha sankhyam vidya shilpadi karma-cha |
Vedah shasthrani vigynana etat-sarvam janar-danat ||
Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |
Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah ||
Emam stavam bhagavato vishnor-vyasena keertitam |
Pathedya echhet purushah shreyah praptum sukhani-cha ||
Vishve-shvara majam devam jagatah prabhu mavyam |
Bhajanti ye pushka-raksham nate yanti para-bhavam ||
Na te yanti para-bhavam om nama iti

ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama |
Bhaktana manu-raktanam trata bhava janar-dana ||

SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava |
Sho ha mekena shlokena stuta eva na samshayah ||
Stita eva na samshaya om nama iti

VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam |
Sarva-butha nivaso si vaasu-deva namo stute ||
Vasu-deva namostute om nama iti

PARVATI UYVACHV

Keno-paayena laghunaa vishnur-nama saha-skrakam |

Patyate pamditeh nityam shortu michha myaham prabho ||

ESHWARA UVACHA 

Shree-rama ram rameti rame raame mano-rame |
Saha-sranaama tattulyam raama-naama varaa-nane ||
Raama-naama varaa-nana om nama iti

BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye
Saha-srapaa-dakshi shiroru-bahave |
Saha-sranaamne puru-shaya shashvate
Saha-srakoti-yuga-dharine namah ||
Saha-srakoti yuga-dharina om nama iti

SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |
Tatra-shreeh vijayo bhutih dhruva neetih mati rmama ||

SHREE BHAGA-VAANU-VACHA

Ananya-schanta-yanto mam ye janaah paryu-panate |
Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham ||
Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |
Dharam samstha-panardhaya sambha-vami yuge yuge ||
Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah |
Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti ||
Kayena vaachha mana-sendhriyerva
Buddhyatma-naavaa prakrute-svabha-vaat |
Karomi yadyat sakalam parasmai
Naaraa-yanayeti samarpa-yame ||
Sarvam shree-krishnar-panamastu

ClassesEventsRegister

Amma

We have 583 guests and no members online